ഈ താളിൽ തെറ്റുതിരുത്തൽ വായന ഉണ്ടായിട്ടില്ല

नम्राग्यः प्रियदर्शनं विदधते मुग्धाइवैतालताः । मुग्धाभ्यःप्रथमंरतान्तरदशामाशा स्वयंशिक्षते आच्छाध्यन्तरहो जरत्यइव ताः पव्कच्छदश्रेणयो चित्नं रागयुतां करोति करिवन्यौसःपुनस्तां रविः माध्यन्ति प्रविशन्ति चान्तरळयोगूढं विटेन्द्राइव। अपिचि-

                                                                        विश्र्वासादिवयारुचिर्विनिहिताबह्नौनिशांसादरं 
                                                                        सत्त्कातेननिनाय सेयमधुनापत्यौपुनस्संगते ।
                                                                        अश्रूण्यस्यवियोगजानिशिशिरव्याजात्किरन्ती-
 (नेपथ्येगीयते)                                                                                        [भुहुः

आसन्नदेशमगते अपि चिरस्य याते कुर्वाणागणिकायितं प्रियतयातेनापिसंरज्यते ।। नाथे कुतूहलवशवै वसन्तवल्ली । तध्यावदेनमनंगविजयसत्रावभृथमहोत्स- आकीर्य पुष्पशयनं पुनरुस्तुकत्वा- ववादित्रा यमाणमधुरक्रौञ्चनिनदसंकलितभृंगीसं दालोलभृंगनयनं परितः करोति ।। गीतकमुषस्समयमस्यांवेशवाटिकायांरसिकज-


                                   नसभुचिताचारचातुरीसमायत्तीकृतत्तज्जनचि
                              त्तवृत्तिरपनेष्यामि । किञ्च-
                                                                       प्रत्यूषसंभ्रमवशादयथाननद्ध-
                                                                       केशांशुकं पतिग्रहात्स्वगृहं प्रयान्तीः ।
                                                                       मन्दाक्षनम्रवदनामदिरेक्षणास्ता-  
                                                                       स्संवीक्ष्य नेत्रयुगळीं सफलीकरोमि ।।
                                                                  (शीरवं बध्वा स्मृतिमभिनीय सहर्षम्) अये  सुदि-   
                                                                   नमध्यमे यदभिनवोन्मिषितयौवनस्य विषाक्षद-
                                                                  ग्धविषमशरसर्ञ्जावनौषधिसारस्य मलबल्लीस-
                                                                  ञ्जातस्य कनकमञ्जरीनामधेयस्य कामिनीज-
                                                                  तिलकस्य तृष्णापिशाचीम्रस्तेन गुरुजनेन स- 
                                                                  वेंगुणाः काञ्चनमाश्रयन्ती तिन्यायं पुरस्कृत्य
                                                                 घतित्वेन वियभाणोवसुसागरो अध्यैवतत्पाणित्र-
                                                                  हणं करोतीति श्रुतपूर्वमेवास्माभिः । सा तु मे 
                                                                 प्रियसखी प्रथममेव पांसुक्रीडनादिभिस्समुन्प-
                                                                न्नसौहार्दातिरेके सुरूपइति स्वाभाविक्यादिप्री-
                                                                तिभाजि मत्सकादि मकरन्दसारे सुदृढारागा
                                                               गुणपक्ष्पातिनी। तदुदन्तश्रवणप्रभृति तदवस्थांच
                                                                तत्सहचरी लीलामञ्चारी मामेवमवदत्-
                                                                                            क्रमशः
                                
   
                                                                        
                                      
                                                                            

मूत्र-साधूपक्रान्तमेव नर्तकैः (नेपथ्याभिमुरवम वलोक्य) अहो- शिथिलितशिरवाभारः किञ्चित्प्रमृष्टविशेषक- म्सुरवमनुभवन् निद्रामर्धावबुद्धमनास्स्वयम् । स्मरइव निशारंभे ह्यन्तर्विशन् धृतविग्रहः पुठ्ठकिततनुः पुप्यात्मडयं समेत्यथ कोयुवा ।। (निभाव्य) अये सुग्रर्हातमाधवनैपथ्योडयं सरवा- मे रसिकशेरवरः (इति निष्कान्तः)

          प्रस्तावना
(ततः प्रवशतिनिद्रावबोधं नाटयन् विटः) 
विटः-लीलावचोव्यतिकरे मदनालसाया-

नीविं विमुञ्चति तथाविधमालपन्त्याः ।

अन्येषु च स्वमपि नर्मसु विस्मरन्त्या-                                                                  
स्तत्ताहृशं विजयते चरितं मृगाक्ष्याः ।।  
(चक्षषी प्रभृज्योन्मील्यच) हन्त प्रभातप्रायैव प्रगल्भ-   
कानिनीजनमानभंगकरी विभावरी । तथाहि-
             

किञ्चिन्मीलिततारकाततइतेविच्छिन्नतामिस्त्रका

म्लायच्चारुसुधा करारसवशादुद्भ्रान्तकोकद्वयी।










ഈ താൾ വിക്കിഗ്രന്ഥശാല ഡിജിറ്റൈസേഷൻ മത്സരം 2014-ന്റെ ഭാഗമായി സ്കൂൾ ഐടി ക്ലബ്ബിലെ വിദ്യാർഥികൾ നിർമ്മിച്ചതാണ്.

"https://ml.wikisource.org/w/index.php?title=താൾ:Mangalodhayam_book_3_1910.pdf/226&oldid=165631" എന്ന താളിൽനിന്ന് ശേഖരിച്ചത്