ഈ താളിൽ തെറ്റുതിരുത്തൽ വായന ഉണ്ടായിട്ടില്ല

                 पुर्णसरस्वतीकाव्यकीर्ति:|

मंगव्वश्र्लोका:--
विस्तारबजि घनपत्रसतासनाये
सुन्काविमलनिरञ्झरघाम्रि तुंगे |
गोवर्घने कुचतटेडपि च गोपिकाना-
मापद्धनं सुमनसां रममानणमिडे || १ ||
नतनाभिनितम्बखित्रमव्या-
दघरे शोणमचाक्षुषं विसग्रे |
स्तनशालि वपुस्तवांब! घातु -
र्महिठ्ठास्टषु मातृकायमाणम् || २ ||
विक्ष्वापन्निशिचरमयि विक्षिपन्ती नगेर्न्द्र
मन्दाक्रान्ता किसलयरुचा यस्य पादाञ्चलेन |
भ्रश्यच्चेष्टै रुपरिनिफ्तच्छैसविष्टै: प्रवेष्टै:
सस्मारार्तिं स्वकृताविपदं तं स्मराम: स्मरारिम् ||३ ||
कविप्रशास्ति:-
        गुणैर्व त्रिविघैश्शब्दैर्भवांस्तैरेव निर्मितानु |
नवयन्ती जयत्नुच्चैश्शन्कि: स्त्रष्टृर्मिहाकवे: ||४ ||
तास्वादिय्वसावेक्षवाग्विवलैबभयाद्घ्रुवम् |
द्रुतमास्तै:,स्तुवने सुर्न्कि जीयात्सह्रृदयो जन || ५||
कालशान्कि:-
देहिनामिति विचित्रकर्मणा -
मुञ्चनिचफलभोगसाक्षिणि |
कालकालमपहाय केवल
कालशान्किरिह क्रेन कद्र्घ्यते || ३||












ഈ താൾ വിക്കിഗ്രന്ഥശാല ഡിജിറ്റൈസേഷൻ മത്സരം 2014-ന്റെ ഭാഗമായി സ്കൂൾ ഐടി ക്ലബ്ബിലെ വിദ്യാർഥികൾ നിർമ്മിച്ചതാണ്.

"https://ml.wikisource.org/w/index.php?title=താൾ:Mangalodhayam_Book-5_1912.pdf/108&oldid=164481" എന്ന താളിൽനിന്ന് ശേഖരിച്ചത്